B 25-20 Kulālikāmnāyaṣaṭsāhasraka
Manuscript culture infobox
Filmed in: B 25/20
Title: Kulālikāmnāyaṣaṭsāhasraka
Dimensions: 33 x 6 cm x 80 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/285
Remarks:
Reel No. B 25/20
Inventory No. 36488
Title Kulālikāmnāya(ṭippaṇī)ṣaṭsāhasrikā
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete
Size 33 x 6 cm
Binding Hole one in centre left
Folios 79
Lines per Folio 5–6
Foliation numerals in the left margin of the verso
Place of Deposit NAK
Accession No. 1/285
Manuscript Features
Folio 62–84 and 92 are missing.
Excerpts
Beginning
vāyusamīpaṃ yāvat | ṣaṭsūtraṃ uttaradiśāvalambanena nayet |
uttaradiśāvalambanaṃ kathaṃ | uttaradigbhāgasya ūrddhadiksamīpasūtrārabhyo(!) vāyusamīpasūtraṃ yāvat | uttaragatyā pūrvvaṃ ṣaṭsūtrāṃ(!) pātayet |
kathaṃ yathā || || ṣaṭ ca paścimadakṣiṇasumya(!) dviṣaṭkanyamukhyasūtrasya tṛkoṇasya(!) paścimabhāgam avalambya | paścimabhāgasya || ||
kasmād ārabhyo(!) vāyusamīpārabhyo(!) naiṛtyasamīpaṃ yāvat || ṣaṭsūtrā(!) dakṣiṇāvalambanena nayet |dakṣiṇāvalambanaṃ kathaṃ dakṣiṇadigbhāgasya
ūrddhadik⟪pūrvvā⟫[[sūtrā]]rabhyo naiṛtyasamīpaṃ sūtraṃ || || ||
⟪pāraye⟫[[yāva]]t || (fol. 1v1–5)
End
gajaṃ kūrmmāṇḍaṃ(!) palāṇḍuṃ || 10 || paryyuṣitaṃ cchāliṃ | tagaraṃ pippallyāḥ kṛṣṇataṇḍulāḥ | kṛṣṇacchāgaṃ | 11 || mahānetrī | palalaṃ meṣakaṃ || 12 || kajoṇḍaṃ
matsyaṃ piśitaṃ patatryajaṃ(!) || 13 || kuladravyaṃ piṣuṃ spaṣṭaṃ || ○ ||
(fol. 103r6–103v1)
Colophon
iti kulālikāmnāye (śrīśraumate) ṣaṭsāhasrasaṃhitāyaṃ pañcadaśaḥ paṭalaḥ || ○ ||
iti ṣaṭsāhasrikaṃ samāptaṃ || # ||
śiṣyasyacittaśatapatram (abodhavat petu dvovyakākini ..........................) tasmai namostu gurave kṛtam|| || atra yena ||
nandantu (krīkulā........ (fol. 103v1–3)
Microfilm Details
Reel No. B 25/20
Date of Filming 25-09-70
Exposures 81
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 07-04-2004